Original

मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ।मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥ ३९ ॥

Segmented

मा त्वम् ब्रह्म-गतिम् हिंस्याः प्रायश्चित्तम् कृतम् त्वया मद्-वाक्यम् न अनृतम् लोके कश्चित् कुर्यात् समाप्नुहि

Analysis

Word Lemma Parse
मा मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
गतिम् गति pos=n,g=m,c=2,n=s
हिंस्याः हिंस् pos=v,p=2,n=s,l=vidhilin
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अनृतम् अनृत pos=a,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
समाप्नुहि समाप् pos=v,p=2,n=s,l=lot