Original

अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् ।तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥ ३८ ॥

Segmented

अनृत-उक्तम् प्रजा हन्यात् ततः पापम् अवाप्नुयात् तस्माद् धर्म-अभिरक्षा-अर्थम् न अनृतम् वक्तुम् उत्सहे

Analysis

Word Lemma Parse
अनृत अनृत pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रजा प्रजा pos=n,g=f,c=2,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
धर्म धर्म pos=n,comp=y
अभिरक्षा अभिरक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat