Original

कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश ।आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥ ३५ ॥

Segmented

कृष्णानाम् श्वेत-वत्सानाम् सहस्राणि चतुर्दश आहरन् न लभे तस्मात् प्रसादम् द्विजसत्तमात्

Analysis

Word Lemma Parse
कृष्णानाम् कृष्ण pos=a,g=m,c=6,n=p
श्वेत श्वेत pos=a,comp=y
वत्सानाम् वत्स pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
आहरन् आहृ pos=va,g=m,c=1,n=s,f=part
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
द्विजसत्तमात् द्विजसत्तम pos=n,g=m,c=5,n=s