Original

ईषादन्तान्सप्तशतान्दासीदासशतानि च ।ददतो द्विजमुख्याय प्रसादं न चकार मे ॥ ३४ ॥

Segmented

ईषा-दन्तान् सप्तशतान् दासी-दास-शतानि च ददतो द्विजमुख्याय प्रसादम् न चकार मे

Analysis

Word Lemma Parse
ईषा ईषा pos=n,comp=y
दन्तान् दन्त pos=n,g=m,c=2,n=p
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
दासी दासी pos=n,comp=y
दास दास pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
ददतो दा pos=va,g=m,c=6,n=s,f=part
द्विजमुख्याय द्विजमुख्य pos=n,g=m,c=4,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s