Original

होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् ।चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ॥ ३३ ॥

Segmented

होमधेन्वा वत्सम् अस्य प्रमत्त इष्वा अहनम् चरन्तम् अजने शल्य ब्राह्मणात् तपसो निधेः

Analysis

Word Lemma Parse
होमधेन्वा होमधेनु pos=n,g=f,c=6,n=s
वत्सम् वत्स pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रमत्त प्रमद् pos=va,g=m,c=1,n=s,f=part
इष्वा इषु pos=n,g=m,c=3,n=s
अहनम् हन् pos=v,p=1,n=s,l=lun
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
अजने अजन pos=a,g=m,c=7,n=s
शल्य शल्य pos=n,g=m,c=8,n=s
ब्राह्मणात् ब्राह्मण pos=n,g=m,c=5,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
निधेः निधि pos=n,g=m,c=5,n=s