Original

तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ३२ ॥

Segmented

तस्माद् बिभेमि बलवद् ब्राह्मण-व्याहृतात् अहम् एते हि सोम-राजानः ईश्वराः सुख-दुःखयोः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
बिभेमि भी pos=v,p=1,n=s,l=lat
बलवद् बलवत् pos=a,g=n,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
व्याहृतात् व्याहृ pos=va,g=n,c=5,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सोम सोम pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d