Original

श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् ।युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् ॥ ३१ ॥

Segmented

श्वभ्रे ते पतताम् चक्रम् इति मे ब्राह्मणो ऽवदत् युध्यमानस्य संग्रामे प्राप्तस्य एकायने भयम्

Analysis

Word Lemma Parse
श्वभ्रे श्वभ्र pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
पतताम् पत् pos=v,p=3,n=s,l=lot
चक्रम् चक्र pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽवदत् वद् pos=v,p=3,n=s,l=lan
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
एकायने एकायन pos=n,g=n,c=7,n=s
भयम् भय pos=n,g=n,c=1,n=s