Original

तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् ।अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति ॥ ३० ॥

Segmented

तस्माद् भयम् न मे पार्थान् न अपि च एव जनार्दनात् अद्य युद्धम् हि ताभ्याम् मे संपराये भविष्यति

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
भयम् भय pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पार्थान् पार्थ pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
pos=i
एव एव pos=i
जनार्दनात् जनार्दन pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
हि हि pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
मे मद् pos=n,g=,c=4,n=s
संपराये सम्पराय pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt