Original

तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ ।संतापयत्यभ्यधिकं तु रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥ ३ ॥

Segmented

तौ च अप्रधृष्यौ शस्त्रभृताम् वरिष्ठौ व्यपेत-भीः योधयिष्यामि कृष्णौ संतापयत्य् अभ्यधिकम् तु रामात् शापः ऽद्य माम् ब्राह्मण-सत्तमात् च

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अप्रधृष्यौ अप्रधृष्य pos=a,g=m,c=2,n=d
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरिष्ठौ वरिष्ठ pos=a,g=m,c=2,n=d
व्यपेत व्यपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s
योधयिष्यामि योधय् pos=v,p=1,n=s,l=lrt
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
संतापयत्य् संतापय् pos=v,p=3,n=s,l=lat
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
तु तु pos=i
रामात् राम pos=n,g=m,c=5,n=s
शापः शाप pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s
pos=i