Original

नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः ।इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ॥ २९ ॥

Segmented

न अन्यात् अपि कस्माच्चिद् बिभिमो ह्य् आततायिनः इति शल्य विजानीहि यथा न अहम् बिभेम्य् अभीः

Analysis

Word Lemma Parse
pos=i
अन्यात् अन्य pos=n,g=m,c=5,n=s
अपि अपि pos=i
कस्माच्चिद् कश्चित् pos=n,g=m,c=5,n=s
बिभिमो भी pos=v,p=1,n=p,l=lat
ह्य् हि pos=i
आततायिनः आततायिन् pos=a,g=m,c=5,n=s
इति इति pos=i
शल्य शल्य pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
यथा यथा pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
बिभेम्य् भी pos=v,p=1,n=s,l=lat
अभीः अभी pos=a,g=m,c=1,n=s