Original

वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः ।सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ॥ २८ ॥

Segmented

वैवस्वताद् दण्ड-हस्तात् वरुणाद् वा अपि पाशिनः स गदात् वा धनपतेः स वज्रात् वा अपि वासवात्

Analysis

Word Lemma Parse
वैवस्वताद् वैवस्वत pos=n,g=m,c=5,n=s
दण्ड दण्ड pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
वरुणाद् वरुण pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
पाशिनः पाशिन् pos=a,g=m,c=5,n=s
pos=i
गदात् गदा pos=n,g=m,c=5,n=s
वा वा pos=i
धनपतेः धनपति pos=n,g=m,c=5,n=s
pos=i
वज्रात् वज्र pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
वासवात् वासव pos=n,g=m,c=5,n=s