Original

अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं क्षेप्स्ये पार्थायाप्रतिमं जयाय ।तेनापि मे नैव मुच्येत युद्धे न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥ २७ ॥

Segmented

अस्त्रम् ब्राह्मम् मनसा तत् हि अजय्यम् क्षेप्स्ये पार्थाय अप्रतिमम् जयाय तेन अपि मे न एव मुच्येत युद्धे न चेत् पतेद् विषमे मे ऽद्य चक्रम्

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
अजय्यम् अजय्य pos=a,g=n,c=2,n=s
क्षेप्स्ये क्षिप् pos=v,p=1,n=s,l=lrt
पार्थाय पार्थ pos=n,g=m,c=4,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
जयाय जय pos=n,g=m,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
चेत् चेद् pos=i
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
विषमे विषम pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
चक्रम् चक्र pos=n,g=n,c=1,n=s