Original

अस्त्राणि पश्याद्य ममोत्तमानि ब्राह्माणि दिव्यान्यथ मानुषाणि ।आसादयिष्याम्यहमुग्रवीर्यं द्विपोत्तमं मत्तमिवाभिमत्तः ॥ २६ ॥

Segmented

अस्त्राणि पश्य अद्य मे उत्तमानि ब्राह्माणि दिव्यान्य् अथ मानुषाणि आसादयिष्याम्य् अहम् उग्र-वीर्यम् द्विप-उत्तमम् मत्तम् इव अभिमत्तः

Analysis

Word Lemma Parse
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
उत्तमानि उत्तम pos=a,g=n,c=2,n=p
ब्राह्माणि ब्राह्म pos=a,g=n,c=2,n=p
दिव्यान्य् दिव्य pos=a,g=n,c=2,n=p
अथ अथ pos=i
मानुषाणि मानुष pos=a,g=n,c=2,n=p
आसादयिष्याम्य् आसादय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
उग्र उग्र pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
द्विप द्विप pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अभिमत्तः अभिमद् pos=va,g=m,c=1,n=s,f=part