Original

दुर्योधनार्थं तव चाप्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम् ।तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥ २५ ॥

Segmented

दुर्योधन-अर्थम् तव च अप्रिय-अर्थम् यशः-अर्थम् आत्म-अर्थम् अपि ईश्वर-अर्थम् तस्माद् अहम् पाण्डव-वासुदेवौ योत्स्ये यत्नात् कर्म तत् पश्य मे ऽद्य

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अप्रिय अप्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यशः यशस् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपि अपि pos=i
ईश्वर ईश्वर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
वासुदेवौ वासुदेव pos=n,g=m,c=2,n=d
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
यत्नात् यत्न pos=n,g=m,c=5,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i