Original

शत्रुः शदेः शासतेः शायतेर्वा शृणातेर्वा श्वयतेर्वापि सर्गे ।उपसर्गाद्बहुधा सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् ॥ २४ ॥

Segmented

शत्रुः शदेः शासतेः शायतेः वा वा अपि वा उपसर्गाद् बहुधा सूदतेः च प्रायेण सर्वम् त्वयि तच् च

Analysis

Word Lemma Parse
शत्रुः शत्रु pos=n,g=m,c=1,n=s
शदेः शदि pos=n,g=m,c=6,n=s
शासतेः वा pos=i
शायतेः वा pos=i
वा श्वयति pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
वा सर्ग pos=n,g=m,c=7,n=s
उपसर्गाद् उपसर्ग pos=n,g=m,c=5,n=s
बहुधा बहुधा pos=i
सूदतेः pos=i
प्रायेण pos=i
प्रायेण सर्व pos=n,g=n,c=1,n=s
सर्वम् त्वद् pos=n,g=,c=7,n=s
त्वयि तद् pos=n,g=n,c=1,n=s
तच् pos=i
मद् pos=n,g=,c=4,n=s