Original

मित्रं मिदेर्नन्दतेः प्रीयतेर्वा संत्रायतेर्मानद मोदतेर्वा ।ब्रवीति तच्चामुत विप्रपूर्वात्तच्चापि सर्वं मम दुर्योधनेऽस्ति ॥ २३ ॥

Segmented

मित्रम् मिदेः नन्दतेः प्रीयतेः वा संत्रायतेः ब्रवीति तच् विप्र-पूर्वात् विप्रपूर्वात् च अपि चापि सर्वम् मम दुर्योधने

Analysis

Word Lemma Parse
मित्रम् मित्र pos=n,g=n,c=1,n=s
मिदेः मिदि pos=n,g=m,c=6,n=s
नन्दतेः प्रीयति pos=n,g=m,c=6,n=s
प्रीयतेः वा pos=i
वा मानद pos=a,g=m,c=8,n=s
संत्रायतेः वा pos=i
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
तच् तद् pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,comp=y
पूर्वात् पूर्व pos=n,g=m,c=5,n=s
विप्रपूर्वात् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
चापि सर्व pos=n,g=n,c=1,n=s
सर्वम् मद् pos=n,g=,c=6,n=s
मम दुर्योधन pos=n,g=m,c=7,n=s
दुर्योधने अस् pos=v,p=3,n=s,l=lat