Original

कालस्त्वयं मृत्युमयोऽतिदारुणो दुर्योधनो युद्धमुपागमद्यत् ।तस्यार्थसिद्धिमभिकाङ्क्षमाणस्तमभ्येष्ये यत्र नैकान्त्यमस्ति ॥ २२ ॥

Segmented

कालस् त्व् अयम् मृत्यु-मयः अति दारुणः दुर्योधनो युद्धम् उपागमद् यत् तस्य अर्थ-सिद्धिम् अभिकाङ्क्षमाणस् तम् अभ्येष्ये यत्र न ऐकान्त्यम् अस्ति

Analysis

Word Lemma Parse
कालस् काल pos=n,g=m,c=1,n=s
त्व् तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मृत्यु मृत्यु pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
अति अति pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागमद् उपगम् pos=v,p=3,n=s,l=lun
यत् यद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अभिकाङ्क्षमाणस् अभिकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अभ्येष्ये अभी pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
pos=i
ऐकान्त्यम् ऐकान्त्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat