Original

अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् ।मय्यार्जवे जिह्मगतिर्हतस्त्वं मित्रद्रोही सप्तपदं हि मित्रम् ॥ २१ ॥

Segmented

अवोचस् त्वम् पाण्डव-अर्थे ऽप्रियाणि प्रधर्षयन् माम् मूढ-वत् पाप-कर्मन् मय्य् आर्जवे जिह्म-गतिः हतस् त्वम् मित्र-द्रोही सप्त-पदम् हि मित्रम्

Analysis

Word Lemma Parse
अवोचस् वच् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
प्रधर्षयन् प्रधर्षय् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
मूढ मुह् pos=va,comp=y,f=part
वत् वत् pos=i
पाप पाप pos=a,comp=y
कर्मन् कर्मन् pos=n,g=m,c=8,n=s
मय्य् मद् pos=n,g=,c=7,n=s
आर्जवे आर्जव pos=n,g=n,c=7,n=s
जिह्म जिह्म pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
हतस् हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
हि हि pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s