Original

अप्रियो यः परुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ।हन्यामहं तादृशानां शतानि क्षमामि त्वां क्षमया कालयोगात् ॥ २० ॥

Segmented

अप्रियो यः परुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणः च अक्षमावत् हन्याम् अहम् तादृशानाम् शतानि क्षमामि त्वाम् क्षमया काल-योगात्

Analysis

Word Lemma Parse
अप्रियो अप्रिय pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
परुषो परुष pos=a,g=m,c=1,n=s
निष्ठुरो निष्ठुर pos=a,g=m,c=1,n=s
हि हि pos=i
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
क्षेप्ता क्षेप्तृ pos=a,g=m,c=1,n=s
क्षमिणः क्षमिन् pos=a,g=m,c=6,n=s
pos=i
अक्षमावत् अक्षमावत् pos=a,g=m,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
तादृशानाम् तादृश pos=a,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
क्षमामि क्षम् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
काल काल pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s