Original

शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य ।अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य ॥ २ ॥

Segmented

शौरे रथम् वाहयतो ऽर्जुनस्य बलम् महा-अस्त्राणि च पाण्डवस्य अहम् विजानामि यथावद् अद्य परोक्ष-भूतम् तव तत् तु शल्य

Analysis

Word Lemma Parse
शौरे शौरि pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
वाहयतो वाहय् pos=va,g=m,c=6,n=s,f=part
ऽर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
यथावद् यथावत् pos=i
अद्य अद्य pos=i
परोक्ष परोक्ष pos=a,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
शल्य शल्य pos=n,g=m,c=8,n=s