Original

यः सर्वभूतानि सदेवकानि प्रस्थेऽजयत्खाण्डवे सव्यसाची ।को जीवितं रक्षमाणो हि तेन युयुत्सते मामृते मानुषोऽन्यः ॥ १८ ॥

Segmented

यः सर्व-भूतानि स देवकानि प्रस्थे ऽजयत् खाण्डवे सव्यसाची को जीवितम् रक्षमाणो हि तेन युयुत्सते माम् ऋते मानुषो ऽन्यः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
देवकानि देवक pos=n,g=n,c=2,n=p
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
रक्षमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
युयुत्सते युयुत्स् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
मानुषो मानुष pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s