Original

अद्याहवे यस्य न तुल्यमन्यं मध्येमनुष्यं धनुराददानम् ।सर्वामिमां यः पृथिवीं सहेत तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥ १७ ॥

Segmented

अद्य आहवे यस्य न तुल्यम् अन्यम् मध्ये मनुष्यम् धनुः आददानम् सर्वाम् इमाम् यः पृथिवीम् सहेत तथा विद्वान् योत्स्यमानो ऽस्मि तेन

Analysis

Word Lemma Parse
अद्य अद्य pos=i
आहवे आहव pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
मध्ये मध्ये pos=i
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
सर्वाम् सर्व pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s