Original

विशारदं रथमार्गेष्वसक्तं धुर्यं नित्यं समरेषु प्रवीरम् ।लोके वरं सर्वधनुर्धराणां धनंजयं संयुगे संसहिष्ये ॥ १६ ॥

Segmented

विशारदम् रथ-मार्गेषु असक्तम् धुर्यम् नित्यम् समरेषु प्रवीरम् लोके वरम् सर्व-धनुर्धरानाम् धनंजयम् संयुगे संसहिष्ये

Analysis

Word Lemma Parse
विशारदम् विशारद pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
असक्तम् असक्त pos=a,g=m,c=2,n=s
धुर्यम् धुर्य pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
समरेषु समर pos=n,g=m,c=7,n=p
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
वरम् वर pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुर्धरानाम् धनुर्धर pos=n,g=m,c=6,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
संसहिष्ये संसह् pos=v,p=1,n=s,l=lrt