Original

दिवाकरेणापि समं तपन्तं समाप्तरश्मिं यशसा ज्वलन्तम् ।तमोनुदं मेघ इवातिमात्रो धनंजयं छादयिष्यामि बाणैः ॥ १३ ॥

Segmented

दिवाकरेण अपि समम् तपन्तम् समाप्त-रश्मिम् यशसा ज्वलन्तम् तमोनुदम् मेघ इव अतिमात्रः धनंजयम् छादयिष्यामि बाणैः

Analysis

Word Lemma Parse
दिवाकरेण दिवाकर pos=n,g=m,c=3,n=s
अपि अपि pos=i
समम् सम pos=n,g=m,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
समाप्त समाप् pos=va,comp=y,f=part
रश्मिम् रश्मि pos=n,g=m,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
तमोनुदम् तमोनुद pos=n,g=m,c=2,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अतिमात्रः अतिमात्र pos=a,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
छादयिष्यामि छादय् pos=v,p=1,n=s,l=lrt
बाणैः बाण pos=n,g=m,c=3,n=p