Original

अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् ।सुरासुरान्वै युधि यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम् ॥ ११ ॥

Segmented

अद्य आहवे यस्य न तुल्यम् अन्यम् मन्ये मनुष्यम् धनुः आददानम् सुर-असुरान् वै युधि यो जयेत तेन अद्य मे पश्य युद्धम् सु घोरम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
आहवे आहव pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p
वै वै pos=i
युधि युध् pos=n,g=f,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
जयेत जि pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=2,n=s