Original

एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् ।शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिः संसहिष्ये ॥ १० ॥

Segmented

एवम् बलेन अतिबलम् महा-अस्त्रम् समुद्र-कल्पम् सु दुरापम् उग्रम् शर-ओघिनम् पार्थिवान् मज्जयन्तम् वेला इव पार्थम् इषुभिः संसहिष्ये

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बलेन बल pos=n,g=n,c=3,n=s
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
समुद्र समुद्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
सु सु pos=i
दुरापम् दुराप pos=a,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
मज्जयन्तम् मज्जय् pos=va,g=m,c=2,n=s,f=part
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
संसहिष्ये संसह् pos=v,p=1,n=s,l=lrt