Original

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् ।यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥ ९ ॥

Segmented

वैश्यः किल समुद्र-अन्ते प्रभूत-धन-धान्यवत् यज्वा दानपतिः क्षान्तः स्व-कर्म-स्थः अभवत् शुचिः

Analysis

Word Lemma Parse
वैश्यः वैश्य pos=n,g=m,c=1,n=s
किल किल pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
प्रभूत प्रभूत pos=a,comp=y
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s
यज्वा यज्वन् pos=n,g=m,c=1,n=s
दानपतिः दानपति pos=n,g=m,c=1,n=s
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
शुचिः शुचि pos=a,g=m,c=1,n=s