Original

अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च ।सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ।अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥ ८ ॥

Segmented

अस्त्र-योगः च युद्धम् च निमित्तानि तथा एव च सर्वम् एतन् मया ज्ञेयम् रथस्य अस्य कुटुम्बिना अतस् त्वाम् कथये कर्ण निदर्शनम् इदम् पुनः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
रथस्य रथ pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कुटुम्बिना कुटुम्बिन् pos=n,g=m,c=3,n=s
अतस् अतस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कथये कथय् pos=v,p=1,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i