Original

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् ।भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ॥ ७ ॥

Segmented

आयुधस्य परिज्ञानम् रुतम् च मृग-पक्षिणाम् भारः च अपि अतिभारः च शल्यानाम् च प्रतिक्रिया

Analysis

Word Lemma Parse
आयुधस्य आयुध pos=n,g=n,c=6,n=s
परिज्ञानम् परिज्ञान pos=n,g=n,c=1,n=s
रुतम् रुत pos=n,g=n,c=1,n=s
pos=i
मृग मृग pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
भारः भार pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अतिभारः अतिभार pos=n,g=m,c=1,n=s
pos=i
शल्यानाम् शल्य pos=n,g=m,c=6,n=p
pos=i
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s