Original

एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ ।नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन ॥ ६६ ॥

Segmented

एवम् विद्वान् मा अवमंस्थाः सूतपुत्रैः अच्युत-अर्जुनौ नृ-सिंहौ तौ नर-श्वा त्वम् जोषम् आस्स्व विकत्थन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
सूतपुत्रैः सूतपुत्र pos=n,g=m,c=8,n=s
अच्युत अच्युत pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
नृ नृ pos=n,comp=y
सिंहौ सिंह pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
नर नर pos=n,comp=y
श्वा श्वन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
विकत्थन विकत्थन pos=a,g=m,c=8,n=s