Original

देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ ।प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥ ६५ ॥

Segmented

देव-असुर-मनुष्येषु प्रख्यातौ यौ नर-ऋषभौ प्रकाशेन अभिविख्यातौ त्वम् तु खद्योत-वत् नृषु

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
प्रख्यातौ प्रख्या pos=va,g=m,c=1,n=d,f=part
यौ यद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
अभिविख्यातौ अभिविख्या pos=va,g=m,c=1,n=d,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
खद्योत खद्योत pos=n,comp=y
वत् वत् pos=i
नृषु नृ pos=n,g=m,c=7,n=p