Original

इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ ।पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम् ॥ ६४ ॥

Segmented

इदानीम् एव द्रष्टासि प्रधने स्यन्दने स्थितौ पुत्रम् च वसुदेवस्य पाण्डवम् च धनंजयम्

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
एव एव pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
प्रधने प्रधन pos=n,g=n,c=7,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितौ स्थिति pos=n,g=f,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
वसुदेवस्य वसुदेव pos=n,g=m,c=6,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s