Original

कियन्तं तत्र वक्ष्यामि येन येन धनंजयः ।त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥ ६३ ॥

Segmented

कियन्तम् तत्र वक्ष्यामि येन येन धनंजयः त्वत्तो ऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा

Analysis

Word Lemma Parse
कियन्तम् कियत् pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
येन यद् pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽतिरिक्तः अतिरिच् pos=va,g=m,c=1,n=s,f=part
सर्वेभ्यो सर्व pos=n,g=m,c=5,n=p
भूतेभ्यो भूत pos=n,g=m,c=5,n=p
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यथा यथा pos=i