Original

सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः ।अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ॥ ६२ ॥

Segmented

सततम् च तद् अश्रौषीः वचनम् द्रोण-भीष्मयोः अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम्

Analysis

Word Lemma Parse
सततम् सततम् pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अश्रौषीः श्रु pos=v,p=2,n=s,l=lun
वचनम् वचन pos=n,g=n,c=2,n=s
द्रोण द्रोण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d
अवध्यौ अवध्य pos=a,g=m,c=2,n=d
वदतोः वद् pos=va,g=m,c=6,n=d,f=part
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
संनिधौ संनिधि pos=n,g=m,c=7,n=s
वै वै pos=i
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p