Original

पुनः प्रभावः पार्थस्य पुराणः केशवस्य च ।कथितः कर्ण रामेण सभायां राजसंसदि ॥ ६१ ॥

Segmented

पुनः प्रभावः पार्थस्य पुराणः केशवस्य च कथितः कर्ण रामेण सभायाम् राज-संसदि

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,g=m,c=8,n=s
रामेण राम pos=n,g=m,c=3,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s