Original

हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे ।कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ॥ ६० ॥

Segmented

हत्वा जित्वा च गन्धर्वांः चित्रसेन-मुखान् रणे कर्ण दुर्योधनम् पार्थः स भार्यम् सममोचयत्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
जित्वा जि pos=vi
pos=i
गन्धर्वांः गन्धर्व pos=n,g=m,c=2,n=p
चित्रसेन चित्रसेन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
सममोचयत् संमोचय् pos=v,p=3,n=s,l=lan