Original

समं च विषमं चैव रथिनश्च बलाबलम् ।श्रमः खेदश्च सततं हयानां रथिना सह ॥ ६ ॥

Segmented

समम् च विषमम् च एव रथिनः च बलाबलम् श्रमः खेदः च सततम् हयानाम् रथिना सह

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=1,n=s
pos=i
विषमम् विषम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
रथिनः रथिन् pos=n,g=m,c=6,n=s
pos=i
बलाबलम् बलाबल pos=n,g=n,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
खेदः खेद pos=n,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
हयानाम् हय pos=n,g=m,c=6,n=p
रथिना रथिन् pos=n,g=m,c=3,n=s
सह सह pos=i