Original

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः ।कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः ॥ ५९ ॥

Segmented

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः कुरून् समग्रान् उत्सृज्य प्रथमम् त्वम् पलायथाः

Analysis

Word Lemma Parse
तथा तथा pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
समग्रान् समग्र pos=a,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
प्रथमम् प्रथमम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पलायथाः पलाय् pos=v,p=2,n=s,l=lan