Original

यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना ।सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा ॥ ५७ ॥

Segmented

यत्र व्यस्ताः समस्ताः च निर्जिताः स्थ किरीटिना सृगाला इव सिंहेन क्व ते वीर्यम् अभूत् तदा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
व्यस्ताः व्यस्त pos=a,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
सृगाला सृगाल pos=n,g=m,c=1,n=p
इव इव pos=i
सिंहेन सिंह pos=n,g=m,c=3,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i