Original

द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ।विराटनगरे पार्थमेकं किं नावधीस्तदा ॥ ५६ ॥

Segmented

द्रोण-द्रौणि-कृपैः गुप्तो भीष्मेन अन्यैः च कौरवैः विराट-नगरे पार्थम् एकम् किम् न अवधीः तदा

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
कृपैः कृप pos=n,g=m,c=3,n=p
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
कौरवैः कौरव pos=n,g=m,c=3,n=p
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
किम् किम् pos=i
pos=i
अवधीः वध् pos=v,p=2,n=s,l=lun
तदा तदा pos=i