Original

उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः ।एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ।सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे ॥ ५५ ॥

Segmented

उच्छिष्ट-भोजनात् काको यथा वैश्य-कुले तु सः एवम् त्वम् उच्छिष्ट-भृतः धार्तराष्ट्रैः न संशयः सदृशाञ् श्रेयसः च अपि सर्वान् कर्ण अतिमन्यसे

Analysis

Word Lemma Parse
उच्छिष्ट उच्छिष्ट pos=n,comp=y
भोजनात् भोजन pos=n,g=n,c=5,n=s
काको काक pos=n,g=m,c=1,n=s
यथा यथा pos=i
वैश्य वैश्य pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उच्छिष्ट उच्छिष् pos=va,comp=y,f=part
भृतः भृ pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सदृशाञ् सदृश pos=a,g=m,c=2,n=p
श्रेयसः श्रेयस् pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कर्ण कर्ण pos=n,g=m,c=8,n=s
अतिमन्यसे अतिमन् pos=v,p=2,n=s,l=lat