Original

संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् ।गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥ ५४ ॥

Segmented

संस्थाप्य तम् च अपि पुनः समाश्वास्य च खेचरम् गतो यथा ईप्सितम् देशम् हंसो मन इव आशुगः

Analysis

Word Lemma Parse
संस्थाप्य संस्थापय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पुनः पुनर् pos=i
समाश्वास्य समाश्वासय् pos=vi
pos=i
खेचरम् खेचर pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
हंसो हंस pos=n,g=m,c=1,n=s
मन मनस् pos=n,g=n,c=1,n=s
इव इव pos=i
आशुगः आशुग pos=n,g=m,c=1,n=s