Original

आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् ।आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ॥ ५३ ॥

Segmented

आरोप्य पृष्ठम् काकम् तम् हंसः कर्ण विचेतसम् आजगाम पुनः द्वीपम् स्पर्धया पेततुः यतः

Analysis

Word Lemma Parse
आरोप्य आरोपय् pos=vi
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
काकम् काक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हंसः हंस pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
विचेतसम् विचेतस् pos=a,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
पेततुः पत् pos=v,p=3,n=d,l=lit
यतः यतस् pos=i