Original

तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् ।पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः ॥ ५२ ॥

Segmented

तथा एत्य वायसम् हंसो जल-क्लिन्नम् सु दुर्दशम् पद्भ्याम् उत्क्षिप्य वेपन्तम् पृष्ठम् आरोपयत् शनैस्

Analysis

Word Lemma Parse
तथा तथा pos=i
एत्य pos=vi
वायसम् वायस pos=n,g=m,c=2,n=s
हंसो हंस pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
क्लिन्नम् क्लिद् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
दुर्दशम् दुर्दशा pos=n,g=m,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
उत्क्षिप्य उत्क्षिप् pos=vi
वेपन्तम् विप् pos=va,g=m,c=2,n=s,f=part
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i