Original

तमेवंवादिनं दीनं विलपन्तमचेतनम् ।काक काकेति वाशन्तं निमज्जन्तं महार्णवे ॥ ५१ ॥

Segmented

तम् एवंवादिनम् दीनम् विलपन्तम् अचेतनम् काक काकैः इति वाशन्तम् निमज्जन्तम् महा-अर्णवे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
विलपन्तम् विलप् pos=va,g=m,c=2,n=s,f=part
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
काक काक pos=n,g=m,c=8,n=s
काकैः काक pos=n,g=m,c=8,n=s
इति इति pos=i
वाशन्तम् वाश् pos=va,g=m,c=2,n=s,f=part
निमज्जन्तम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s