Original

यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः ।न कंचिदवमन्येयमापदो मां समुद्धर ॥ ५० ॥

Segmented

यद्य् अहम् स्वस्तिमान् हंस स्व-देशम् प्राप्नुयाम् पुनः न कंचिद् अवमन्येयम् आपदो माम् समुद्धर

Analysis

Word Lemma Parse
यद्य् यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्वस्तिमान् स्वस्तिमत् pos=a,g=m,c=1,n=s
हंस हंस pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
देशम् देश pos=n,g=m,c=2,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i
pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अवमन्येयम् अवमन् pos=v,p=1,n=s,l=vidhilin
आपदो आपद् pos=n,g=f,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
समुद्धर समुद्धृ pos=v,p=2,n=s,l=lot