Original

अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् ।विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥ ५ ॥

Segmented

अवश्यम् तु मया वाच्यम् बुध्यताम् यदि ते हितम् विशेषतो रथ-स्थेन राज्ञः च एव हित-एषिणा

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
बुध्यताम् बुध् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=a,g=n,c=1,n=s
विशेषतो विशेषतः pos=i
रथ रथ pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s