Original

काक उवाच ।उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् ।अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ।प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ॥ ४९ ॥

Segmented

काक उवाच उच्छिष्ट-दर्पितः हंस मन्ये ऽऽत्मानम् सुपर्ण-वत् अवमन्य बहूंः च अहम् काकान् अन्यांः च पक्षिणः प्राणैः हंस प्रपद्ये त्वाम् द्वीप-अन्तम् प्रापयस्व माम्

Analysis

Word Lemma Parse
काक काक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उच्छिष्ट उच्छिष्ट pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
हंस हंस pos=n,g=m,c=8,n=s
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सुपर्ण सुपर्ण pos=n,comp=y
वत् वत् pos=i
अवमन्य अवमन् pos=vi
बहूंः बहु pos=a,g=m,c=2,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
काकान् काक pos=n,g=m,c=2,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
प्राणैः प्राण pos=n,g=m,c=3,n=p
हंस हंस pos=n,g=m,c=8,n=s
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्वीप द्वीप pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्रापयस्व प्रापय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s