Original

हंस उवाच ।शतमेकं च पातानां यत्प्रभाषसि वायस ।नानाविधानीह पुरा तच्चानृतमिहाद्य ते ॥ ४८ ॥

Segmented

हंस उवाच शतम् एकम् च पातानाम् यत् प्रभाषसि वायस नानाविधानि इह पुरा तत् च अनृतम् इह अद्य ते

Analysis

Word Lemma Parse
हंस हंस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
pos=i
पातानाम् पात pos=n,g=m,c=6,n=p
यत् यद् pos=n,g=n,c=2,n=s
प्रभाषसि प्रभाष् pos=v,p=2,n=s,l=lat
वायस वायस pos=n,g=m,c=8,n=s
नानाविधानि नानाविध pos=a,g=n,c=2,n=p
इह इह pos=i
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s