Original

तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् ।उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥ ४४ ॥

Segmented

तम् तथा हीयमानम् च हंसो दृष्ट्वा अब्रवीत् इदम् उज्जिहीर्षुः निमज्जन्तम् स्मरन् सत्-पुरुष-व्रतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
हीयमानम् हा pos=va,g=m,c=2,n=s,f=part
pos=i
हंसो हंस pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
उज्जिहीर्षुः उज्जिहीर्षु pos=a,g=m,c=1,n=s
निमज्जन्तम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s